Văn bản này gồm 2 mẫu tự: La tinh và Devanagarī
Một đoạn kinh Bát Nhã chữ Phạn
Bát Nhã Tâm Kinh
Prajñāpāramitāhṛdayasūtram
प्रज्ञापारमिताहृदयसूत्रम्।
[saṃkṣiptamātṛkā]
[संक्षिप्तमातृका]
// namaḥ sarvajñāya//
॥ नमः सर्वज्ञाय॥
Āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo
आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो
vyavalokayati sma/ pañca skandhāḥ, tāṁśca svabhāvaśūnyān paśyati sma//
व्यवलोकयति स्म। पञ्च स्कन्धाः, तांश्च स्वभावशून्यान् पश्यति स्म॥
iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया
na pṛthag rūpam/ yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam//
न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्॥
evameva vedanāsaṃjñāsaṃskāravijñānāni//
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि॥
ihaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā
इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना
na paripūrṇāḥ/ tasmācchāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na
न परिपूर्णाः। तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न
saṃskārāḥ, na vijñānāni/ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na
संस्काराः, न विज्ञानानि। न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि, न
rūpaśabdagandharasaspraṣṭavyadharmāḥ/ na cakṣurdhāturyāvanna manodhātuḥ//na
रूपशब्दगन्धरसस्प्रष्टव्यधर्माः। न चक्षुर्धातुर्यावन्न मनोधातुः॥न
vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo
विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो
na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptitvam//
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम्॥
bodhisattvasya (śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ/
बोधिसत्त्वस्य(श्च ?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः।
cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ/ tryadhvavyavasthitāḥ
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः
sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ//
सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः॥
tasmājjñātavyaḥ prajñāpāramitāmahāmantro
तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो
mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ
महाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः
satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ/
सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः।
tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā//
तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा॥
iti prajñāpāramitāhṛdayasūtraṃ samāptam//
इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्॥
Tác giả bài viết: Huệ Hải