BÁT NHÃ TÂM KINH (PHẠN NGỮ)

Văn bản này gồm 2 mẫu tự: La tinh và Devanagarī

Văn bản này gồm 2 mẫu tự: La tinh và Devanagarī

Một đoạn kinh Bát Nhã chữ Phạn

Một đoạn kinh Bát Nhã chữ Phạn

Bát Nhã Tâm Kinh

Prajñāpāramitāhṛdayasūtram

प्रज्ञापारमिताहृदयसूत्रम्।

[saṃkṣiptamātṛkā]

[संक्षिप्तमातृका]

// namaḥ sarvajñāya//

॥ नमः सर्वज्ञाय॥

 

Āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo

आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो

vyavalokayati sma/ pañca skandhāḥ, tāṁśca svabhāvaśūnyān paśyati sma//

व्यवलोकयति स्म। पञ्च स्कन्धाः, तांश्च स्वभावशून्यान् पश्यति स्म॥

iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā

इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया

na pṛthag rūpam/ yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam//

न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्॥

evameva vedanāsaṃjñāsaṃskāravijñānāni//

एवमेव वेदनासंज्ञासंस्कारविज्ञानानि॥

ihaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā

इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना

na paripūrṇāḥ/ tasmācchāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na

न परिपूर्णाः। तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न

saṃskārāḥ, na vijñānāni/ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na

संस्काराः, न विज्ञानानि। न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि, न

rūpaśabdagandharasaspraṣṭavyadharmāḥ/ na cakṣurdhāturyāvanna manodhātuḥ//na

रूपशब्दगन्धरसस्प्रष्टव्यधर्माः। न चक्षुर्धातुर्यावन्न मनोधातुः॥न

vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo

विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो

na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptitvam//

न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम्॥

bodhisattvasya (śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ/

बोधिसत्त्वस्य(श्च ?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः।

cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ/ tryadhvavyavasthitāḥ

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः

sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ//

सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः॥

tasmājjñātavyaḥ prajñāpāramitāmahāmantro

तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो

mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ

महाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः

satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ/

सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः।

tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā//

तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा॥

iti prajñāpāramitāhṛdayasūtraṃ samāptam//

इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्॥

 

Tác giả bài viết: Huệ Hải

Cùng danh mục

 
Tư vấn ngay

Thông báo & Đào tạo